-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.2.2 Sūcijātaka
Chakkanipāta
Kharaputtavagga
Sūcijātaka
83.
| 1413 “Akakkasaṃ apharusaṃ, |
| kharadhotaṃ supāsiyaṃ; |
| Sukhumaṃ tikhiṇaggañca, |
| ko sūciṃ ketumicchati. |
84.
| 1414 Sumajjañca supāsañca, |
| anupubbaṃ suvaṭṭitaṃ; |
| Ghanaghātimaṃ paṭithaddhaṃ, |
| ko sūciṃ ketumicchati”. |
85.
| 1415 “Ito dāni patāyanti, |
| sūciyo baḷisāni ca; |
| Koyaṃ kammāragāmasmiṃ, |
| sūciṃ vikketumicchati. |
86.
| 1416 Ito satthāni gacchanti, |
| Kammantā vividhā puthū; |
| Koyaṃ kammāragāmasmiṃ, |
| Sūciṃ vikketumicchati”. |
87.
| 1417 “Sūciṃ kammāragāmasmiṃ, |
| vikketabbā pajānatā; |
| Ācariyāva jānanti, |
| kammaṃ sukatadukkaṭaṃ. |
88.
| 1418 Imañce te pitā bhadde, |
| Sūciṃ jaññā mayā kataṃ; |
| Tayā ca maṃ nimanteyya, |
| Yañcatthaññaṃ ghare dhanan”ti. |
1419 Sūcijātakaṃ dutiyaṃ.