-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.2.1 Kharaputtajātaka
Chakkanipāta
Kharaputtavagga
Kharaputtajātaka
77.
| 1406 “Saccaṃ kirevamāhaṃsu, |
| vastaṃ bāloti paṇḍitā; |
| Passa bālo rahokammaṃ, |
| āvikubbaṃ na bujjhati”. |
78.
| 1407 “Tvaṃ khopi samma bālosi, |
| kharaputta vijānahi; |
| Rajjuyā hi parikkhitto, |
| vaṅkoṭṭho ohitomukho. |
79.
| 1408 Aparampi samma te bālyaṃ, |
| yo mutto na palāyasi; |
| So ca bālataro samma, |
| yaṃ tvaṃ vahasi senakaṃ”. |
80.
| 1409 “Yannu samma ahaṃ bālo, |
| ajarāja vijānahi; |
| Atha kena senako bālo, |
| taṃ me akkhāhi pucchito”. |
81.
| 1410 “Uttamatthaṃ labhitvāna, |
| bhariyāya yo padassati; |
| Tena jahissatattānaṃ, |
| sā cevassa na hessati”. |
82.
| 1411 “Na ve piyammeti janinda tādiso, |
| Attaṃ niraṃkatvā piyāni sevati; |
| Attāva seyyo paramā ca seyyo, |
| Labbhā piyā ocitatthena pacchā”ti. |
1412 Kharaputtajātakaṃ paṭhamaṃ.