-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.1.9 Dhammadhajajātaka
Chakkanipāta
Avāriyavagga
Dhammadhajajātaka
65.
| 1390 “Dhammaṃ caratha ñātayo, |
| Dhammaṃ caratha bhaddaṃ vo; |
| Dhammacārī sukhaṃ seti, |
| Asmiṃ loke paramhi ca”. |
66.
| 1391 “Bhaddako vatayaṃ pakkhī, |
| dijo paramadhammiko; |
| Ekapādena tiṭṭhanto, |
| dhammamevānusāsati”. |
67.
| 1392 “Nāssa sīlaṃ vijānātha, |
| anaññāya pasaṃsatha; |
| Bhutvā aṇḍañca potañca, |
| dhammo dhammoti bhāsati. |
68.
| 1393 Aññaṃ bhaṇati vācāya, |
| aññaṃ kāyena kubbati; |
| Vācāya no ca kāyena, |
| na taṃ dhammaṃ adhiṭṭhito. |
69.
| 1394 Vācāya sakhilo manoviduggo, |
| Channo kūpasayova kaṇhasappo; |
| Dhammadhajo gāmanigamāsu sādhu, |
| Dujjāno purisena bālisena. |
70.
| 1395 Imaṃ tuṇḍehi pakkhehi, |
| pādā cimaṃ viheṭhatha; |
| Chavañhimaṃ vināsetha, |
| nāyaṃ saṃvāsanāraho”ti. |
1396 Dhammadhajajātakaṃ navamaṃ.