-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.1.8 Kukkuṭajātaka
Chakkanipāta
Avāriyavagga
Kukkuṭajātaka
58.
| 1382 “Sucittapattachadana, |
| tambacūḷa vihaṅgama; |
| Oroha dumasākhāya, |
| mudhā bhariyā bhavāmi te”. |
59.
| 1383 “Catuppadī tvaṃ kalyāṇi, |
| dvipadāhaṃ manorame; |
| Migī pakkhī asaññuttā, |
| aññaṃ pariyesa sāmikaṃ”. |
60.
| 1384 “Komārikā te hessāmi, |
| Mañjukā piyabhāṇinī; |
| Vinda maṃ ariyena vedena, |
| Sāvaya maṃ yadicchasi”. |
61.
| 1385 “Kuṇapādini lohitape, |
| cori kukkuṭapothini; |
| Na tvaṃ ariyena vedena, |
| mamaṃ bhattāramicchasi”. |
62.
| 1386 “Evampi caturā nārī, |
| disvāna sadhanaṃ naraṃ; |
| Nenti saṇhāhi vācāhi, |
| biḷārī viya kukkuṭaṃ. |
63.
| 1387 Yo ca uppatitaṃ atthaṃ, |
| na khippamanubujjhati; |
| Amittavasamanveti, |
| pacchā ca anutappati. |
64.
| 1388 Yo ca uppatitaṃ atthaṃ, |
| khippameva nibodhati; |
| Muccate sattusambādhā, |
| kukkuṭova biḷāriyā”ti. |
1389 Kukkuṭajātakaṃ aṭṭhamaṃ.