-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.1.10 Nandiyamigarājajātaka
Chakkanipāta
Avāriyavagga
Nandiyamigarājajātaka
71.
| 1397 “Sace brāhmaṇa gacchesi, |
| sākete ajjunaṃ vanaṃ; |
| Vajjāsi nandiyaṃ nāma, |
| puttaṃ asmākamorasaṃ; |
| Mātā pitā ca te vuddhā, |
| te taṃ icchanti passituṃ”. |
72.
| 1398 “Bhuttā mayā nivāpāni, |
| Rājino pānabhojanaṃ; |
| Taṃ rājapiṇḍaṃ avabhottuṃ, |
| Nāhaṃ brāhmaṇa mussahe”. |
73.
| 1399 “Odahissāmahaṃ passaṃ, |
| khurappānissa rājino; |
| Tadāhaṃ sukhito mutto, |
| api passeyya mātaraṃ. |
74.
| 1400 Migarājā pure āsiṃ, |
| kosalassa niketane; |
| Nandiyo nāma nāmena, |
| abhirūpo catuppado. |
75.
| 1401 Taṃ maṃ vadhitumāgacchi, |
| dāyasmiṃ ajjune vane; |
| Dhanuṃ advejjhaṃ katvāna, |
| usuṃ sannayha kosalo. |
76.
| 1402 Tassāhaṃ odahiṃ passaṃ, |
| khurappānissa rājino; |
| Tadāhaṃ sukhito mutto, |
| mātaraṃ daṭṭhumāgato”ti. |
1403
Nandiyamigarājajātakaṃ dasamaṃ.
Avāriyavaggo paṭhamo.
1404 Tassuddānaṃ
| 1405 Atha kujjharathesabha ketuvaro, |
| Sadarīmukha neru latā ca puna; |
| Apananda sirī ca sucittavaro, |
| Atha dhammika nandimigena dasāti. |