-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.1.4 Nerujātaka
Chakkanipāta
Avāriyavagga
Nerujātaka
20.
| 1340 “Kākolā kākasaṅghā ca, |
| mayañca patataṃ varā; |
| Sabbeva sadisā homa, |
| imaṃ āgamma pabbataṃ. |
21.
| 1341 Idha sīhā ca byagghā ca, |
| siṅgālā ca migādhamā; |
| Sabbeva sadisā honti, |
| ayaṃ ko nāma pabbato”. |
22.
| 1342 “Imaṃ nerūti jānanti, |
| manussā pabbatuttamaṃ; |
| Idha vaṇṇena sampannā, |
| vasanti sabbapāṇino”. |
23.
| 1343 “Amānanā yattha siyā, |
| santānaṃ vā vimānanā; |
| Hīnasammānanā vāpi, |
| na tattha vasatiṃ vase. |
24.
| 1344 Yatthālaso ca dakkho ca, |
| sūro bhīru ca pūjiyā; |
| Na tattha santo vasanti, |
| avisesakare nare. |
25.
| 1345 Nāyaṃ neru vibhajati, |
| hīnaukkaṭṭhamajjhime; |
| Avisesakaro neru, |
| handa neruṃ jahāmase”ti. |
1346 Nerujātakaṃ catutthaṃ.