-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.1.3 Darīmukhajātaka
Chakkanipāta
Avāriyavagga
Darīmukhajātaka
14.
| 1333 “Paṅko ca kāmā palipo ca kāmā, |
| Bhayañca metaṃ timūlaṃ pavuttaṃ; |
| Rajo ca dhūmo ca mayā pakāsitā, |
| Hitvā tuvaṃ pabbaja brahmadatta”. |
15.
| 1334 “Gadhito ca ratto ca adhimucchito ca, |
| Kāmesvahaṃ brāhmaṇa bhiṃsarūpaṃ; |
| Taṃ nussahe jīvikattho pahātuṃ, |
| Kāhāmi puññāni anappakāni”. |
16.
| 1335 “Yo atthakāmassa hitānukampino, |
| Ovajjamāno na karoti sāsanaṃ; |
| Idameva seyyo iti maññamāno, |
| Punappunaṃ gabbhamupeti mando. |
17.
| 1336 So ghorarūpaṃ nirayaṃ upeti, |
| Subhāsubhaṃ muttakarīsapūraṃ; |
| Sattā sakāye na jahanti giddhā, |
| Ye honti kāmesu avītarāgā”. |
18.
| 1337 “Mīḷhena littā ruhirena makkhitā, |
| Semhena littā upanikkhamanti; |
| Yaṃ yañhi kāyena phusanti tāvade, |
| Sabbaṃ asātaṃ dukhameva kevalaṃ. |
19.
| 1338 Disvā vadāmi na hi aññato savaṃ, |
| Pubbenivāsaṃ bahukaṃ sarāmi; |
| Citrāhi gāthāhi subhāsitāhi, |
| Darīmukho nijjhāpayi sumedhan”ti. |
1339 Darīmukhajātakaṃ tatiyaṃ.