-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.1.5 Āsaṅkajātaka
Chakkanipāta
Avāriyavagga
Āsaṅkajātaka
26.
| 1347 “Āsāvatī nāma latā, |
| jātā cittalatāvane; |
| Tassā vassasahassena, |
| ekaṃ nibbattate phalaṃ. |
27.
| 1348 Taṃ devā payirupāsanti, |
| tāva dūraphalaṃ satiṃ; |
| Āsīseva tuvaṃ rāja, |
| āsā phalavatī sukhā. |
28.
| 1349 Āsīsateva so pakkhī, |
| āsīsateva so dijo; |
| Tassa cāsā samijjhati, |
| tāva dūragatā satī; |
| Āsīseva tuvaṃ rāja, |
| āsā phalavatī sukhā”. |
29.
| 1350 “Sampesi kho maṃ vācāya, |
| na ca sampesi kammunā; |
| Mālā sereyyakasseva, |
| vaṇṇavantā agandhikā. |
30.
| 1351 Aphalaṃ madhuraṃ vācaṃ, |
| yo mittesu pakubbati; |
| Adadaṃ avissajaṃ bhogaṃ, |
| sandhi tenassa jīrati. |
31.
| 1352 Yañhi kayirā tañhi vade, |
| yaṃ na kayirā na taṃ vade; |
| Akarontaṃ bhāsamānaṃ, |
| parijānanti paṇḍitā. |
32.
| 1353 Balañca vata me khīṇaṃ, |
| pātheyyañca na vijjati; |
| Saṅke pāṇūparodhāya, |
| handa dāni vajāmahaṃ”. |
33.
| 1354 “Etadeva hi me nāmaṃ, |
| Yaṃ nāmasmi rathesabha; |
| Āgamehi mahārāja, |
| Pitaraṃ āmantayāmahan”ti. |
1355 Āsaṅkajātakaṃ pañcamaṃ.