-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.2.9 Mittavindakajātaka
Pañcakanipāta
Vaṇṇārohavagga
Mittavindakajātaka
100.
| 1265 “Kyāhaṃ devānamakaraṃ, |
| kiṃ pāpaṃ pakataṃ mayā; |
| Yaṃ me sirasmiṃ ohacca, |
| cakkaṃ bhamati matthake”. |
101.
| 1266 “Atikkamma ramaṇakaṃ, |
| sadāmattañca dūbhakaṃ; |
| Brahmattarañca pāsādaṃ, |
| kenatthena idhāgato”. |
102.
| 1267 “Ito bahutarā bhogā, |
| atra maññe bhavissare; |
| Iti etāya saññāya, |
| passa maṃ byasanaṃ gataṃ”. |
103.
| 1268 “Catubbhi aṭṭhajjhagamā, |
| aṭṭhāhipi ca soḷasa; |
| Soḷasāhi ca bāttiṃsa, |
| atricchaṃ cakkamāsado; |
| Icchāhatassa posassa, |
| cakkaṃ bhamati matthake. |
104.
| 1269 Uparivisālā duppūrā, |
| icchā visaṭagāminī; |
| Ye ca taṃ anugijjhanti, |
| te honti cakkadhārino”ti. |
1270 Mittavindakajātakaṃ navamaṃ.