-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.2.10 Palāsajātaka
Pañcakanipāta
Vaṇṇārohavagga
Palāsajātaka
105.
| 1271 “Haṃso palāsamavaca, |
| nigrodho samma jāyati; |
| Aṅkasmiṃ te nisinnova, |
| so te mammāni checchati”. |
106.
| 1272 “Vaḍḍhatāmeva nigrodho, |
| patiṭṭhassa bhavāmahaṃ; |
| Yathā pitā ca mātā ca, |
| evaṃ me so bhavissati”. |
107.
| 1273 “Yaṃ tvaṃ aṅkasmiṃ vaḍḍhesi, |
| khīrarukkhaṃ bhayānakaṃ; |
| Āmanta kho taṃ gacchāma, |
| vuḍḍhi massa na ruccati”. |
108.
| 1274 “Idāni kho maṃ bhāyeti, |
| mahānerunidassanaṃ; |
| Haṃsassa anabhiññāya, |
| mahā me bhayamāgataṃ”. |
109.
| 1275 “Na tassa vuḍḍhi kusalappasatthā, |
| Yo vaḍḍhamāno ghasate patiṭṭhaṃ; |
| Tassūparodhaṃ parisaṅkamāno, |
| Patārayī mūlavadhāya dhīro”ti. |
1276
Palāsajātakaṃ dasamaṃ.
Vaṇṇārohavaggo dutiyo.