-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.2.8 Tacasārajātaka
Pañcakanipāta
Vaṇṇārohavagga
Tacasārajātaka
95.
| 1259 “Amittahatthatthagatā, |
| tacasārasamappitā; |
| Pasannamukhavaṇṇāttha, |
| kasmā tumhe na socatha”. |
96.
| 1260 “Na socanāya paridevanāya, |
| Atthova labbho api appakopi; |
| Socantamenaṃ dukhitaṃ viditvā, |
| Paccatthikā attamanā bhavanti. |
97.
| 1261 Yato ca kho paṇḍito āpadāsu, |
| Na vedhatī atthavinicchayaññū; |
| Paccatthikāssa dukhitā bhavanti, |
| Disvā mukhaṃ avikāraṃ purāṇaṃ. |
98.
| 1262 Jappena mantena subhāsitena, |
| Anuppadānena paveṇiyā vā; |
| Yathā yathā yattha labhetha atthaṃ, |
| Tathā tathā tattha parakkameyya. |
99.
| 1263 Yato ca jāneyya alabbhaneyyo, |
| Mayā va aññena vā esa attho; |
| Asocamāno adhivāsayeyya, |
| Kammaṃ daḷhaṃ kinti karomi dānī”ti. |
1264 Tacasārajātakaṃ aṭṭhamaṃ.