-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.2.7 Sāḷiyajātaka
Pañcakanipāta
Vaṇṇārohavagga
Sāḷiyajātaka
90.
| 1253 “Yvāyaṃ sāḷiyachāpoti, |
| kaṇhasappaṃ agāhayi; |
| Tena sappenayaṃ daṭṭho, |
| hato pāpānusāsako. |
91.
| 1254 Ahantāra mahantāraṃ, |
| yo naro hantumicchati; |
| Evaṃ so nihato seti, |
| yathāyaṃ puriso hato. |
92.
| 1255 Ahantāra maghātentaṃ, |
| yo naro hantumicchati; |
| Evaṃ so nihato seti, |
| yathāyaṃ puriso hato. |
93.
| 1256 Yathā paṃsumuṭṭhiṃ puriso, |
| paṭivātaṃ paṭikkhipe; |
| Tameva so rajo hanti, |
| tathāyaṃ puriso hato. |
94.
| 1257 Yo appaduṭṭhassa narassa dussati, |
| Suddhassa posassa anaṅgaṇassa; |
| Tameva bālaṃ pacceti pāpaṃ, |
| Sukhumo rajo paṭivātaṃva khitto”ti. |
1258 Sāḷiyajātakaṃ sattamaṃ.