-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.2.6 Gumbiyajātaka
Pañcakanipāta
Vaṇṇārohavagga
Gumbiyajātaka
85.
| 1247 “Madhuvaṇṇaṃ madhurasaṃ, |
| madhugandhaṃ visaṃ ahu; |
| Gumbiyo ghāsamesāno, |
| araññe odahī visaṃ. |
86.
| 1248 Madhu iti maññamānā, |
| ye taṃ visamakhādisuṃ; |
| Tesaṃ taṃ kaṭukaṃ āsi, |
| maraṇaṃ tenupāgamuṃ. |
87.
| 1249 Ye ca kho paṭisaṅkhāya, |
| visaṃ taṃ parivajjayuṃ; |
| Te āturesu sukhitā, |
| ḍayhamānesu nibbutā. |
88.
| 1250 Evameva manussesu, |
| visaṃ kāmā samohitā; |
| Āmisaṃ bandhanañcetaṃ, |
| maccuveso guhāsayo. |
89.
| 1251 Evameva ime kāme, |
| āturā paricārike; |
| Ye sadā parivajjenti, |
| saṅgaṃ loke upaccagun”ti. |
1252 Gumbiyajātakaṃ chaṭṭhaṃ.