-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.2.5 Ahituṇḍikajātaka
Pañcakanipāta
Vaṇṇārohavagga
Ahituṇḍikajātaka
80.
| 1241 “Dhuttomhi samma sumukha, |
| jūte akkhaparājito; |
| Harehi ambapakkāni, |
| vīriyaṃ te bhakkhayāmase”. |
81.
| 1242 “Alikaṃ vata maṃ samma, |
| abhūtena pasaṃsasi; |
| Ko te suto vā diṭṭho vā, |
| sumukho nāma makkaṭo. |
82.
| 1243 Ajjāpi me taṃ manasi, |
| yaṃ maṃ tvaṃ ahituṇḍika; |
| Dhaññāpaṇaṃ pavisitvā, |
| matto chātaṃ hanāsi maṃ. |
83.
| 1244 Tāhaṃ saraṃ dukkhaseyyaṃ, |
| api rajjampi kāraye; |
| Nevāhaṃ yācito dajjaṃ, |
| tathā hi bhayatajjito. |
84.
| 1245 Yañca jaññā kule jātaṃ, |
| Gabbhe tittaṃ amacchariṃ; |
| Tena sakhiñca mittañca, |
| Dhīro sandhātumarahatī”ti. |
1246 Ahituṇḍikajātakaṃ pañcamaṃ.