-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.2.4 Khajjopanakajātaka
Pañcakanipāta
Vaṇṇārohavagga
Khajjopanakajātaka
75.
| 1235 “Ko nu santamhi pajjote, |
| aggipariyesanaṃ caraṃ; |
| Addakkhi ratti khajjotaṃ, |
| jātavedaṃ amaññatha. |
76.
| 1236 Svassa gomayacuṇṇāni, |
| abhimatthaṃ tiṇāni ca; |
| Viparītāya saññāya, |
| nāsakkhi pajjaletave. |
77.
| 1237 Evampi anupāyena, |
| atthaṃ na labhate migo; |
| Visāṇato gavaṃ dohaṃ, |
| yattha khīraṃ na vindati. |
78.
| 1238 Vividhehi upāyehi, |
| atthaṃ papponti māṇavā; |
| Niggahena amittānaṃ, |
| mittānaṃ paggahena ca. |
79.
| 1239 Senāmokkhapalābhena, |
| vallabhānaṃ nayena ca; |
| Jagatiṃ jagatipālā, |
| āvasanti vasundharan”ti. |
1240 Khajjopanakajātakaṃ catutthaṃ.