-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.2.3 Hirijātaka
Pañcakanipāta
Vaṇṇārohavagga
Hirijātaka
70.
| 1229 “Hiriṃ tarantaṃ vijigucchamānaṃ, |
| Tavāhamasmī iti bhāsamānaṃ; |
| Seyyāni kammāni anādiyantaṃ, |
| Neso mamanti iti naṃ vijaññā. |
71.
| 1230 Yañhi kayirā tañhi vade, |
| yaṃ na kayirā na taṃ vade; |
| Akarontaṃ bhāsamānaṃ, |
| parijānanti paṇḍitā. |
72.
| 1231 Na so mitto yo sadā appamatto, |
| Bhedāsaṅkī randhamevānupassī; |
| Yasmiñca setī urasīva putto, |
| Sa ve mitto yo abhejjo parehi. |
73.
| 1232 Pāmojjakaraṇaṃ ṭhānaṃ, |
| pasaṃsāvahanaṃ sukhaṃ; |
| Phalānisaṃso bhāveti, |
| vahanto porisaṃ dhuraṃ. |
74.
| 1233 Pavivekarasaṃ pitvā, |
| rasaṃ upasamassa ca; |
| Niddaro hoti nippāpo, |
| dhammappītirasaṃ pivan”ti. |
1234 Hirijātakaṃ tatiyaṃ.