-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.2.2 Sīlavīmaṃsajātaka
Pañcakanipāta
Vaṇṇārohavagga
Sīlavīmaṃsajātaka
65.
| 1223 “Sīlaṃ seyyo sutaṃ seyyo, |
| iti me saṃsayo ahu; |
| Sīlameva sutā seyyo, |
| iti me natthi saṃsayo. |
66.
| 1224 Moghā jāti ca vaṇṇo ca, |
| sīlameva kiruttamaṃ; |
| Sīlena anupetassa, |
| sutenattho na vijjati. |
67.
| 1225 Khattiyo ca adhammaṭṭho, |
| vesso cādhammanissito; |
| Te pariccajjubho loke, |
| upapajjanti duggatiṃ. |
68.
| 1226 Khattiyā brāhmaṇā vessā, |
| suddā caṇḍālapukkusā; |
| Idha dhammaṃ caritvāna, |
| bhavanti tidive samā. |
69.
| 1227 Na vedā samparāyāya, |
| Na jāti nāpi bandhavā; |
| Sakañca sīlaṃ saṃsuddhaṃ, |
| Samparāyāya sukhāya cā”ti. |
1228 Sīlavīmaṃsajātakaṃ dutiyaṃ.