-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.2.1 Vaṇṇārohajātaka
Pañcakanipāta
Vaṇṇārohavagga
Vaṇṇārohajātaka
60.
| 1217 “Vaṇṇārohena jātiyā, |
| balanikkamanena ca; |
| Subāhu na mayā seyyo, |
| sudāṭha iti bhāsasi”. |
61.
| 1218 “Vaṇṇārohena jātiyā, |
| balanikkamanena ca; |
| Sudāṭho na mayā seyyo, |
| subāhu iti bhāsasi. |
62.
| 1219 Evañce maṃ viharantaṃ, |
| subāhu samma dubbhasi; |
| Na dānāhaṃ tayā saddhiṃ, |
| saṃvāsamabhirocaye. |
63.
| 1220 Yo paresaṃ vacanāni, |
| saddaheyya yathātathaṃ; |
| Khippaṃ bhijjetha mittasmiṃ, |
| verañca pasave bahuṃ. |
64.
| 1221 Na so mitto yo sadā appamatto, |
| Bhedāsaṅkī randhamevānupassī; |
| Yasmiñca setī urasīva putto, |
| Sa ve mitto yo abhejjo parehī”ti. |
1222 Vaṇṇārohajātakaṃ paṭhamaṃ.