-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.9 Suvaṇṇamigajātaka
Pañcakanipāta
Maṇikuṇḍalavagga
Suvaṇṇamigajātaka
50.
| 1203 “Vikkama re haripāda, |
| vikkama re mahāmiga; |
| Chinda vārattikaṃ pāsaṃ, |
| nāhaṃ ekā vane rame”. |
51.
| 1204 “Vikkamāmi na pāremi, |
| bhūmiṃ sumbhāmi vegasā; |
| Daḷho vārattiko pāso, |
| pādaṃ me parikantati”. |
52.
| 1205 “Attharassu palāsāni, |
| asiṃ nibbāha luddaka; |
| Paṭhamaṃ maṃ vadhitvāna, |
| hana pacchā mahāmigaṃ”. |
53.
| 1206 “Na me sutaṃ vā diṭṭhaṃ vā, |
| Bhāsantiṃ mānusiṃ migiṃ; |
| Tvañca bhadde sukhī hohi, |
| Eso cāpi mahāmigo”. |
54.
| 1207 “Evaṃ luddaka nandassu, |
| saha sabbehi ñātibhi; |
| Yathāhamajja nandāmi, |
| muttaṃ disvā mahāmigan”ti. |
1208 Suvaṇṇamigajātakaṃ navamaṃ.