-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.10 Suyonandījātaka
Pañcakanipāta
Maṇikuṇḍalavagga
Suyonandījātaka
55.
| 1209 “Vāti gandho timirānaṃ, |
| kusamuddo ca ghosavā; |
| Dūre ito suyonandī, |
| tamba kāmā tudanti maṃ”. |
56.
| 1210 “Kathaṃ samuddamatari, |
| Kathaṃ addakkhi sedumaṃ; |
| Kathaṃ tassā ca tuyhañca, |
| Ahu saggasamāgamo”. |
57.
| 1211 “Kurukacchā payātānaṃ, |
| vāṇijānaṃ dhanesinaṃ; |
| Makarehi abhidā nāvā, |
| phalakenāhamaplaviṃ. |
58.
| 1212 Sā maṃ saṇhena mudunā, |
| niccaṃ candanagandhinī; |
| Aṅgena uddharī bhaddā, |
| mātā puttaṃva orasaṃ. |
59.
| 1213 Sā maṃ annena pānena, |
| vatthena sayanena ca; |
| Attanāpi ca mandakkhī, |
| evaṃ tamba vijānahī”ti. |
1214
Suyonandījātakaṃ dasamaṃ.
Maṇikuṇḍalavaggo paṭhamo.
1215 Tassuddānaṃ
| 1216 Atha jinavaro haritaṃ tiṇako, |
| Atha bhinnaplavo uragova ghaṭo; |
| Dariyā puna kuñjara bhūnahatā, |
| Migamuttamasaggavarena dasāti. |