-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.8 Cūḷadhammapālajātaka
Pañcakanipāta
Maṇikuṇḍalavagga
Cūḷadhammapālajātaka
44.
| 1196 “Ahameva dūsiyā bhūnahatā, |
| Rañño mahāpatāpassa; |
| Etaṃ muñcatu dhammapālaṃ, |
| Hatthe me deva chedehi. |
45.
| 1197 Ahameva dūsiyā bhūnahatā, |
| Rañño mahāpatāpassa; |
| Etaṃ muñcatu dhammapālaṃ, |
| Pāde me deva chedehi. |
46.
| 1198 Ahameva dūsiyā bhūnahatā, |
| Rañño mahāpatāpassa; |
| Etaṃ muñcatu dhammapālaṃ, |
| Sīsaṃ me deva chedehi. |
47.
| 1199 Na hi nūnimassa rañño, |
| Mittāmaccā ca vijjare suhadā; |
| Ye na vadanti rājānaṃ, |
| Mā ghātayi orasaṃ puttaṃ. |
48.
| 1200 Na hi nūnimassa rañño, |
| Ñātī mittā ca vijjare suhadā; |
| Ye na vadanti rājānaṃ, |
| Mā ghātayi atrajaṃ puttaṃ. |
49.
| 1201 Candanasārānulittā, |
| Bāhā chijjanti dhammapālassa; |
| Dāyādassa pathabyā, |
| Pāṇā me deva rujjhantī”ti. |
1202 Cūḷadhammapālajātakaṃ aṭṭhamaṃ.