-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.7 Laṭukikajātaka
Pañcakanipāta
Maṇikuṇḍalavagga
Laṭukikajātaka
39.
| 1190 “Vandāmi taṃ kuñjara saṭṭhihāyanaṃ, |
| Āraññakaṃ yūthapatiṃ yasassiṃ; |
| Pakkhehi taṃ pañjalikaṃ karomi, |
| Mā me vadhī puttake dubbalāya”. |
40.
| 1191 “Vandāmi taṃ kuñjara ekacāriṃ, |
| Āraññakaṃ pabbatasānugocaraṃ; |
| Pakkhehi taṃ pañjalikaṃ karomi, |
| Mā me vadhī puttake dubbalāya”. |
41.
| 1192 “Vadhissāmi te laṭukike puttakāni, |
| Kiṃ me tuvaṃ kāhasi dubbalāsi; |
| Sataṃ sahassānipi tādisīnaṃ, |
| Vāmena pādena papothayeyyaṃ”. |
42.
| 1193 “Na heva sabbattha balena kiccaṃ, |
| Balañhi bālassa vadhāya hoti; |
| Karissāmi te nāgarājā anatthaṃ, |
| Yo me vadhī puttake dubbalāya”. |
43.
| 1194 “Kākañca passa laṭukikaṃ, |
| Maṇḍūkaṃ nīlamakkhikaṃ; |
| Ete nāgaṃ aghātesuṃ, |
| Passa verassa verinaṃ; |
| Tasmā hi veraṃ na kayirātha, |
| Appiyenapi kenacī”ti. |
1195 Laṭukikajātakaṃ sattamaṃ.