-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.6 Koraṇḍiyajātaka
Pañcakanipāta
Maṇikuṇḍalavagga
Koraṇḍiyajātaka
34.
| 1184 “Eko araññe girikandarāyaṃ, |
| Paggayha paggayha silaṃ pavecchasi; |
| Punappunaṃ santaramānarūpo, |
| Koraṇḍiya ko nu tava yidhattho”. |
35.
| 1185 “Ahañhimaṃ sāgara sevitantaṃ, |
| Samaṃ karissāmi yathāpi pāṇi; |
| Vikiriya sānūni ca pabbatāni ca, |
| Tasmā silaṃ dariyā pakkhipāmi”. |
36.
| 1186 “Nayimaṃ mahiṃ arahati pāṇikappaṃ, |
| Samaṃ manusso karaṇāya meko; |
| Maññāmimaññeva dariṃ jigīsaṃ, |
| Koraṇḍiya hāhasi jīvalokaṃ”. |
37.
| 1187 “Sace ahaṃ bhūtadharaṃ na sakkā, |
| Samaṃ manusso karaṇāya meko; |
| Evameva tvaṃ brahme ime manusse, |
| Nānādiṭṭhike nānayissasi te”. |
38.
| 1188 “Saṃkhittarūpena bhavaṃ mamatthaṃ, |
| Akkhāsi koraṇḍiya evametaṃ; |
| Yathā na sakkā pathavī samāyaṃ, |
| Kattuṃ manussena tathā manussā”ti. |
1189 Koraṇḍiyajātakaṃ chaṭṭhaṃ.