-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.5 Ghaṭajātaka
Pañcakanipāta
Maṇikuṇḍalavagga
Ghaṭajātaka
29.
| 1178 “Aññe socanti rodanti, |
| aññe assumukhā janā; |
| Pasannamukhavaṇṇosi, |
| kasmā ghaṭa na socasi”. |
30.
| 1179 “Nābbhatītaharo soko, |
| nānāgatasukhāvaho; |
| Tasmā dhaṅka na socāmi, |
| natthi soke dutīyatā. |
31.
| 1180 Socaṃ paṇḍu kiso hoti, |
| bhattañcassa na ruccati; |
| Amittā sumanā honti, |
| sallaviddhassa ruppato. |
32.
| 1181 Gāme vā yadi vāraññe, |
| ninne vā yadi vā thale; |
| Ṭhitaṃ maṃ nāgamissati, |
| evaṃ diṭṭhapado ahaṃ. |
33.
| 1182 Yassattā nālamekova, |
| sabbakāmarasāharo; |
| Sabbāpi pathavī tassa, |
| na sukhaṃ āvahissatī”ti. |
1183 Ghaṭajātakaṃ pañcamaṃ.