-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.4 Uragajātaka
Pañcakanipāta
Maṇikuṇḍalavagga
Uragajātaka
19.
| 1167 “Uragova tacaṃ jiṇṇaṃ, |
| hitvā gacchati saṃ tanuṃ; |
| Evaṃ sarīre nibbhoge, |
| pete kālaṅkate sati. |
20.
| 1168 Ḍayhamāno na jānāti, |
| ñātīnaṃ paridevitaṃ; |
| Tasmā etaṃ na socāmi, |
| gato so tassa yā gati”. |
21.
| 1169 “Anavhito tato āgā, |
| ananuññāto ito gato; |
| Yathāgato tathā gato, |
| tattha kā paridevanā. |
22.
| 1170 Ḍayhamāno na jānāti, |
| ñātīnaṃ paridevitaṃ; |
| Tasmā etaṃ na socāmi, |
| gato so tassa yā gati”. |
23.
| 1171 “Sace rode kisā assaṃ, |
| tassā me kiṃ phalaṃ siyā; |
| Ñātimittasuhajjānaṃ, |
| bhiyyo no aratī siyā. |
24.
| 1172 Ḍayhamāno na jānāti, |
| ñātīnaṃ paridevitaṃ; |
| Tasmā etaṃ na socāmi, |
| gato so tassa yā gati”. |
25.
| 1173 “Yathāpi dārako candaṃ, |
| gacchantamanurodati; |
| Evaṃsampadamevetaṃ, |
| yo petamanusocati. |
26.
| 1174 Ḍayhamāno na jānāti, |
| ñātīnaṃ paridevitaṃ; |
| Tasmā etaṃ na socāmi, |
| gato so tassa yā gati”. |
27.
| 1175 “Yathāpi udakakumbho, |
| bhinno appaṭisandhiyo; |
| Evaṃsampadamevetaṃ, |
| yo petamanusocati. |
28.
| 1176 Ḍayhamāno na jānāti, |
| ñātīnaṃ paridevitaṃ; |
| Tasmā etaṃ na socāmi, |
| gato so tassa yā gatī”ti. |
1177 Uragajātakaṃ catutthaṃ.