-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1.3 Venasākhajātaka
Pañcakanipāta
Maṇikuṇḍalavagga
Venasākhajātaka
14.
| 1161 “Nayidaṃ niccaṃ bhavitabbaṃ brahmadatta, |
| Khemaṃ subhikkhaṃ sukhatā ca kāye; |
| Atthaccaye mā ahu sampamūḷho, |
| Bhinnaplavo sāgarasseva majjhe. |
15.
| 1162 Yāni karoti puriso, |
| tāni attani passati; |
| Kalyāṇakārī kalyāṇaṃ, |
| pāpakārī ca pāpakaṃ; |
| Yādisaṃ vapate bījaṃ, |
| tādisaṃ harate phalaṃ”. |
16.
| 1163 “Idaṃ tadācariyavaco, |
| pārāsariyo yadabravi; |
| Mā su tvaṃ akari pāpaṃ, |
| yaṃ tvaṃ pacchā kataṃ tape. |
17.
| 1164 Ayameva so piṅgiya venasākho, |
| Yamhi ghātayiṃ khattiyānaṃ sahassaṃ; |
| Alaṅkate candanasārānulitte, |
| Tameva dukkhaṃ paccāgataṃ mamaṃ. |
18.
| 1165 Sāmā ca kho candanalittagattā, |
| Laṭṭhīva sobhañjanakassa uggatā; |
| Adisvā kālaṃ karissāmi ubbariṃ, |
| Taṃ me ito dukkhataraṃ bhavissatī”ti. |
1166 Venasākhajātakaṃ tatiyaṃ.