-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.5.9 Sandhibhedajātaka
Catukkanipāta
Cūḷakuṇālavagga
Sandhibhedajātaka
193.
| 1131 “Neva itthīsu sāmaññaṃ, |
| nāpi bhakkhesu sārathi; |
| Athassa sandhibhedassa, |
| passa yāva sucintitaṃ. |
194.
| 1132 Asi tikkhova maṃsamhi, |
| pesuññaṃ parivattati; |
| Yatthūsabhañca sīhañca, |
| bhakkhayanti migādhamā. |
195.
| 1133 Imaṃ so sayanaṃ seti, |
| yamimaṃ passasi sārathi; |
| Yo vācaṃ sandhibhedassa, |
| pisuṇassa nibodhati. |
196.
| 1134 Te janā sukhamedhanti, |
| narā saggagatāriva; |
| Ye vācaṃ sandhibhedassa, |
| nāvabodhanti sārathī”ti. |
1135 Sandhibhedajātakaṃ navamaṃ.