-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.5.10 Devatāpañhajātaka
Catukkanipāta
Cūḷakuṇālavagga
Devatāpañhajātaka
197.
| 1136 “Hanti hatthehi pādehi, |
| mukhañca parisumbhati; |
| Sa ve rāja piyo hoti, |
| kaṃ tena tvābhipassasi”. |
198.
| 1137 “Akkosati yathākāmaṃ, |
| āgamañcassa icchati; |
| Sa ve rāja piyo hoti, |
| kaṃ tena tvābhipassasi”. |
199.
| 1138 “Abbhakkhāti abhūtena, |
| alikenābhisāraye; |
| Sa ve rāja piyo hoti, |
| kaṃ tena tvābhipassasi”. |
200.
| 1139 “Haraṃ annañca pānañca, |
| Vatthasenāsanāni ca; |
| Aññadatthuharā santā, |
| Te ve rāja piyā honti; |
| Kaṃ tena tvābhipassasī”ti. (701) |
1140
Devatāpañhajātakaṃ dasamaṃ.
Cūḷakuṇālavaggo pañcamo.
1141 Tassuddānaṃ
| 1142 Narānaṃ asakkhivasimhavaro, |
| Nīliyamaggivarañca puna; |
| Puna rasāyasakūṭavaro, |
| Tathārañña sārathi hanti dasāti. |
1143 Atha vagguddānaṃ
| 1144 Kāliṅgaṃ pucimandañca, |
| kuṭidūsaka kokilā; |
| Cūḷakuṇālavaggo so, |
| pañcamo suppakāsitoti. |
1145 Catukkanipātaṃ niṭṭhitaṃ.