-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.5.8 Araññajātaka
Catukkanipāta
Cūḷakuṇālavagga
Araññajātaka
189.
| 1126 “Araññā gāmamāgamma, |
| kiṃsīlaṃ kiṃvataṃ ahaṃ; |
| Purisaṃ tāta seveyyaṃ, |
| taṃ me akkhāhi pucchito”. |
190.
| 1127 “Yo taṃ vissāsaye tāta, |
| vissāsañca khameyya te; |
| Sussūsī ca titikkhī ca, |
| taṃ bhajehi ito gato. |
191.
| 1128 Yassa kāyena vācāya, |
| manasā natthi dukkaṭaṃ; |
| Urasīva patiṭṭhāya, |
| taṃ bhajehi ito gato. |
192.
| 1129 Haliddirāgaṃ kapicittaṃ, |
| purisaṃ rāgavirāginaṃ; |
| Tādisaṃ tāta mā sevi, |
| nimmanussampi ce siyā”ti. |
1130 Araññajātakaṃ aṭṭhamaṃ.