-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.5.7 Ayakūṭajātaka
Catukkanipāta
Cūḷakuṇālavagga
Ayakūṭajātaka
185.
| 1121 “Sabbāyasaṃ kūṭamatippamāṇaṃ, |
| Paggayha yo tiṭṭhasi antalikkhe; |
| Rakkhāya me tvaṃ vihito nusajja, |
| Udāhu me cetayase vadhāya”. |
186.
| 1122 “Dūto ahaṃ rājidha rakkhasānaṃ, |
| Vadhāya tuyhaṃ pahitohamasmi; |
| Indo ca taṃ rakkhati devarājā, |
| Tenuttamaṅgaṃ na te phālayāmi”. |
187.
| 1123 “Sace ca maṃ rakkhati devarājā, |
| Devānamindo maghavā sujampati; |
| Kāmaṃ pisācā vinadantu sabbe, |
| Na santase rakkhasiyā pajāya. |
188.
| 1124 Kāmaṃ kandantu kumbhaṇḍā, |
| Sabbe paṃsupisācakā; |
| Nālaṃ pisācā yuddhāya, |
| Mahatī sā vibhiṃsikā”ti. |
1125 Ayakūṭajātakaṃ sattamaṃ.