-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.5.6 Kesavajātaka
Catukkanipāta
Cūḷakuṇālavagga
Kesavajātaka
181.
| 1116 “Manussindaṃ jahitvāna, |
| sabbakāmasamiddhinaṃ; |
| Kathaṃ nu bhagavā kesī, |
| kappassa ramati assame”. |
182.
| 1117 “Sādūni ramaṇīyāni, |
| santi vakkhā manoramā; |
| Subhāsitāni kappassa, |
| nārada ramayanti maṃ”. |
183.
| 1118 “Sālīnaṃ odanaṃ bhuñje, |
| suciṃ maṃsūpasecanaṃ; |
| Kathaṃ sāmākanīvāraṃ, |
| aloṇaṃ chādayanti taṃ”. |
184.
| 1119 “Sāduṃ vā yadi vāsāduṃ, |
| appaṃ vā yadi vā bahuṃ; |
| Vissattho yattha bhuñjeyya, |
| vissāsaparamā rasā”ti. |
1120 Kesavajātakaṃ chaṭṭhaṃ.