-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.5.5 Gajakumbhajātaka
Catukkanipāta
Cūḷakuṇālavagga
Gajakumbhajātaka
177.
| 1111 “Vanaṃ yadaggi dahati, |
| pāvako kaṇhavattanī; |
| Kathaṃ karosi pacalaka, |
| evaṃ dandhaparakkamo”. |
178.
| 1112 “Bahūni rukkhachiddāni, |
| pathabyā vivarāni ca; |
| Tāni ce nābhisambhoma, |
| hoti no kālapariyāyo”. |
179.
| 1113 “Yo dandhakāle tarati, |
| taraṇīye ca dandhati; |
| Sukkhapaṇṇaṃva akkamma, |
| atthaṃ bhañjati attano. |
180.
| 1114 Yo dandhakāle dandheti, |
| taraṇīye ca tārayi; |
| Sasīva rattiṃ vibhajaṃ, |
| tassattho paripūratī”ti. |
1115 Gajakumbhajātakaṃ pañcamaṃ.