-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.5.2 Vānarajātaka
Catukkanipāta
Cūḷakuṇālavagga
Vānarajātaka
165.
| 1096 “Asakkhiṃ vata attānaṃ, |
| uddhātuṃ udakā thalaṃ; |
| Na dānāhaṃ puna tuyhaṃ, |
| vasaṃ gacchāmi vārija. |
166.
| 1097 Alametehi ambehi, |
| jambūhi panasehi ca; |
| Yāni pāraṃ samuddassa, |
| varaṃ mayhaṃ udumbaro. |
167.
| 1098 Yo ca uppatitaṃ atthaṃ, |
| na khippamanubujjhati; |
| Amittavasamanveti, |
| pacchā ca anutappati. |
168.
| 1099 Yo ca uppatitaṃ atthaṃ, |
| khippameva nibodhati; |
| Muccate sattusambādhā, |
| na ca pacchānutappatī”ti. |
1100 Vānarajātakaṃ dutiyaṃ.