-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.5.1 Kaṇḍarījātaka
Catukkanipāta
Cūḷakuṇālavagga
Kaṇḍarījātaka
161.
| 1091 Narānamārāmakarāsu nārisu, |
| Anekacittāsu aniggahāsu ca; |
| Sabbattha nāpītikarāpi ce siyā, |
| Na vissase titthasamā hi nāriyo. |
162.
| 1092 “Yaṃ ve disvā kaṇḍarīkinnarānaṃ, |
| Sabbitthiyo na ramanti agāre; |
| Taṃ tādisaṃ maccaṃ cajitvā bhariyā, |
| Aññaṃ disvā purisaṃ pīṭhasappiṃ”. |
163.
| 1093 “Bakassa ca bāvarikassa rañño, |
| Accantakāmānugatassa bhariyā; |
| Avācarī paṭṭhavasānugassa, |
| Kaṃ vāpi itthī nāticare tadaññaṃ”. |
164.
| 1094 “Piṅgiyānī sabbalokissarassa, |
| Rañño piyā brahmadattassa bhariyā; |
| Avācarī paṭṭhavasānugassa, |
| Taṃ vāpi sā nājjhagā kāmakāminī”ti. |
1095 Kaṇḍarījātakaṃ paṭhamaṃ.