-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.4.9 Bāverujātaka
Catukkanipāta
Kokilavagga
Bāverujātaka
153.
| 1079 “Adassanena morassa, |
| sikhino mañjubhāṇino; |
| Kākaṃ tattha apūjesuṃ, |
| maṃsena ca phalena ca. |
154.
| 1080 Yadā ca sarasampanno, |
| moro bāverumāgamā; |
| Atha lābho ca sakkāro, |
| vāyasassa ahāyatha. |
155.
| 1081 Yāva nuppajjatī buddho, |
| dhammarājā pabhaṅkaro; |
| Tāva aññe apūjesuṃ, |
| puthū samaṇabrāhmaṇe. |
156.
| 1082 Yadā ca sarasampanno, |
| buddho dhammaṃ adesayi; |
| Atha lābho ca sakkāro, |
| titthiyānaṃ ahāyathā”ti. |
1083 Bāverujātakaṃ navamaṃ.