-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.4.8 Thusajātaka
Catukkanipāta
Kokilavagga
Thusajātaka
149.
| 1074 “Viditaṃ thusaṃ undurānaṃ, |
| Viditaṃ pana taṇḍulaṃ; |
| Thusaṃ thusaṃ vivajjetvā, |
| Taṇḍulaṃ pana khādare. |
150.
| 1075 Yā mantanā araññasmiṃ, |
| yā ca gāme nikaṇṇikā; |
| Yañcetaṃ iti cīti ca, |
| etampi viditaṃ mayā. |
151.
| 1076 Dhammena kira jātassa, |
| pitā puttassa makkaṭo; |
| Daharasseva santassa, |
| dantehi phalamacchidā. |
152.
| 1077 Yametaṃ parisappasi, |
| ajakāṇova sāsape; |
| Yopāyaṃ heṭṭhato seti, |
| etampi viditaṃ mayā”ti. |
1078 Thusajātakaṃ aṭṭhamaṃ.