-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.4.7 Pīṭhajātaka
Catukkanipāta
Kokilavagga
Pīṭhajātaka
145.
| 1069 “Na te pīṭhamadāyimhā, |
| na pānaṃ napi bhojanaṃ; |
| Brahmacāri khamassu me, |
| etaṃ passāmi accayaṃ”. |
146.
| 1070 “Nevābhisajjāmi na cāpi kuppe, |
| Na cāpi me appiyamāsi kiñci; |
| Athopi me āsi manovitakko, |
| Etādiso nūna kulassa dhammo”. |
147.
| 1071 “Esasmākaṃ kule dhammo, |
| pitupitāmaho sadā; |
| Āsanaṃ udakaṃ pajjaṃ, |
| sabbetaṃ nipadāmase. |
148.
| 1072 Esasmākaṃ kule dhammo, |
| pitupitāmaho sadā; |
| Sakkaccaṃ upatiṭṭhāma, |
| uttamaṃ viya ñātakan”ti. |
1073 Pīṭhajātakaṃ sattamaṃ.