-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.4.6 Brahāchattajātaka
Catukkanipāta
Kokilavagga
Brahāchattajātaka
141.
| 1064 “Tiṇaṃ tiṇanti lapasi, |
| ko nu te tiṇamāhari; |
| Kiṃ nu te tiṇakiccatthi, |
| tiṇameva pabhāsasi”. |
142.
| 1065 “Idhāgamā brahmacārī, |
| brahā chatto bahussuto; |
| So me sabbaṃ samādāya, |
| tiṇaṃ nikkhippa gacchati”. |
143.
| 1066 “Evetaṃ hoti kattabbaṃ, |
| appena bahumicchatā; |
| Sabbaṃ sakassa ādānaṃ, |
| anādānaṃ tiṇassa ca”. |
| ( ) |
144.
| 1067 “Sīlavanto na kubbanti, |
| bālo sīlāni kubbati; |
| Aniccasīlaṃ dussīlyaṃ, |
| kiṃ paṇḍiccaṃ karissatī”ti. |
1068 Brahāchattajātakaṃ chaṭṭhaṃ.