-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.4.5 Jambukajātaka
Catukkanipāta
Kokilavagga
Jambukajātaka
137.
| 1059 “Brahā pavaḍḍhakāyo so, |
| dīghadāṭho ca jambuka; |
| Na tvaṃ tattha kule jāto, |
| yattha gaṇhanti kuñjaraṃ”. |
138.
| 1060 “Asīho sīhamānena, |
| yo attānaṃ vikubbati; |
| Kotthūva gajamāsajja, |
| seti bhūmyā anutthunaṃ. |
139.
| 1061 Yasassino uttamapuggalassa, |
| Sañjātakhandhassa mahabbalassa; |
| Asamekkhiya thāmabalūpapattiṃ, |
| Sa seti nāgena hatoyaṃ jambuko. |
140.
| 1062 Yo cīdha kammaṃ kurute pamāya, |
| Thāmabbalaṃ attani saṃviditvā; |
| Jappena mantena subhāsitena, |
| Parikkhavā so vipulaṃ jinātī”ti. |
1063 Jambukajātakaṃ pañcamaṃ.