-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.4.4 Rājovādajātaka
Catukkanipāta
Kokilavagga
Rājovādajātaka
133.
| 1054 “Gavañce taramānānaṃ, |
| jimhaṃ gacchati puṅgavo; |
| Sabbā tā jimhaṃ gacchanti, |
| nette jimhaṃ gate sati. |
134.
| 1055 Evameva manussesu, |
| yo hoti seṭṭhasammato; |
| So ce adhammaṃ carati, |
| pageva itarā pajā; |
| Sabbaṃ raṭṭhaṃ dukhaṃ seti, |
| rājā ce hoti adhammiko. |
135.
| 1056 Gavañce taramānānaṃ, |
| ujuṃ gacchati puṅgavo; |
| Sabbā gāvī ujuṃ yanti, |
| nette ujuṃ gate sati. |
136.
| 1057 Evameva manussesu, |
| yo hoti seṭṭhasammato; |
| So sace dhammaṃ carati, |
| pageva itarā pajā; |
| Sabbaṃ raṭṭhaṃ sukhaṃ seti, |
| rājā ce hoti dhammiko”ti. |
1058 Rājovādajātakaṃ catutthaṃ.