-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.4.3 Pakkagodhajātaka
Catukkanipāta
Kokilavagga
Pakkagodhajātaka
129.
| 1049 “Tadeva me tvaṃ vidito, |
| vanamajjhe rathesabha; |
| Yassa te khaggabaddhassa, |
| sannaddhassa tirīṭino; |
| Assatthadumasākhāya, |
| pakkā godhā palāyatha”. |
130.
| 1050 “Name namantassa bhaje bhajantaṃ, |
| Kiccānukubbassa kareyya kiccaṃ; |
| Nānatthakāmassa kareyya atthaṃ, |
| Asambhajantampi na sambhajeyya. |
131.
| 1051 Caje cajantaṃ vanathaṃ na kayirā, |
| Apetacittena na sambhajeyya; |
| Dijo dumaṃ khīṇaphalanti ñatvā, |
| Aññaṃ samekkheyya mahā hi loko”. |
132.
| 1052 “So te karissāmi yathānubhāvaṃ, |
| Kataññutaṃ khattiye pekkhamāno; |
| Sabbañca te issariyaṃ dadāmi, |
| Yassicchasī tassa tuvaṃ dadāmī”ti. |
1053 Pakkagodhajātakaṃ tatiyaṃ.