-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.4.2 Rathalaṭṭhijātaka
Catukkanipāta
Kokilavagga
Rathalaṭṭhijātaka
125.
| 1044 “Api hantvā hato brūti, |
| jetvā jitoti bhāsati; |
| Pubbamakkhāyino rāja, |
| aññadatthu na saddahe. |
126.
| 1045 Tasmā paṇḍitajātiyo, |
| suṇeyya itarassapi; |
| Ubhinnaṃ vacanaṃ sutvā, |
| yathā dhammo tathā kare. |
127.
| 1046 Alaso gihī kāmabhogī na sādhu, |
| Asaññato pabbajito na sādhu; |
| Rājā na sādhu anisammakārī, |
| Yo paṇḍito kodhano taṃ na sādhu. |
128.
| 1047 Nisamma khattiyo kayirā, |
| nānisamma disampati; |
| Nisammakārino rāja, |
| yaso kitti ca vaḍḍhatī”ti. |
1048 Rathalaṭṭhijātakaṃ dutiyaṃ.