-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.4.10 Visayhajātaka
Catukkanipāta
Kokilavagga
Visayhajātaka
157.
| 1084 “Adāsi dānāni pure visayha, |
| Dadato ca te khayadhammo ahosi; |
| Ito parañce na dadeyya dānaṃ, |
| Tiṭṭheyyuṃ te saṃyamantassa bhogā”. |
158.
| 1085 “Anariyamariyena sahassanetta, |
| Suduggatenāpi akiccamāhu; |
| Mā vo dhanaṃ taṃ ahu devarāja, |
| Yaṃ bhogahetu vijahemu saddhaṃ. |
159.
| 1086 Yena eko ratho yāti, |
| yāti tenāparo ratho; |
| Porāṇaṃ nihitaṃ vattaṃ, |
| vattataññeva vāsava. |
160.
| 1087 Yadi hessati dassāma, |
| asante kiṃ dadāmase; |
| Evaṃbhūtāpi dassāma, |
| mā dānaṃ pamadamhase”ti. |
1088
Visayhajātakaṃ dasamaṃ.
Kokilavaggo catuttho.
1089 Tassuddānaṃ
| 1090 Ativelapabhāsati jītavaro, |
| Vanamajjha rathesabha jimhagamo; |
| Atha jambu tiṇāsanapīṭhavaraṃ, |
| Atha taṇḍula mora visayha dasāti. |