-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.3.9 Kāḷabāhujātaka
Catukkanipāta
Kuṭidūsakavagga
Kāḷabāhujātaka
113.
| 1027 “Yaṃ annapānassa pure labhāma, |
| Taṃ dāni sākhamigameva gacchati; |
| Gacchāma dāni vanameva rādha, |
| Asakkatā casma dhanañjayāya”. |
114.
| 1028 “Lābho alābho yaso ayaso ca, |
| Nindā pasaṃsā ca sukhañca dukkhaṃ; |
| Ete aniccā manujesu dhammā, |
| Mā soci kiṃ socasi poṭṭhapāda”. |
115.
| 1029 “Addhā tuvaṃ paṇḍitakosi rādha, |
| Jānāsi atthāni anāgatāni; |
| Kathaṃ nu sākhāmigaṃ dakkhisāma, |
| Niddhāvitaṃ rājakulatova jammaṃ”. |
116.
| 1030 “Cāleti kaṇṇaṃ bhakuṭiṃ karoti, |
| Muhuṃ muhuṃ bhāyayate kumāre; |
| Sayameva taṃ kāhati kāḷabāhu, |
| Yenārakā ṭhassati annapānā”ti. |
1031 Kāḷabāhujātakaṃ navamaṃ.