-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.3.8 Ananusociyajātaka
Catukkanipāta
Kuṭidūsakavagga
Ananusociyajātaka
109.
| 1022 “Bahūnaṃ vijjatī bhotī, |
| tehi me kiṃ bhavissati; |
| Tasmā etaṃ na socāmi, |
| piyaṃ sammillahāsiniṃ. |
110.
| 1023 Taṃ tañce anusoceyya, |
| yaṃ yaṃ tassa na vijjati; |
| Attānamanusoceyya, |
| sadā maccuvasaṃ pataṃ. |
111.
| 1024 Na heva ṭhitaṃ nāsīnaṃ, |
| Na sayānaṃ na paddhaguṃ; |
| Yāva byāti nimisati, |
| Tatrāpi rasatī vayo. |
112.
| 1025 Tatthattani vatappaddhe, |
| vinābhāve asaṃsaye; |
| Bhūtaṃ sesaṃ dayitabbaṃ, |
| vītaṃ ananusociyan”ti. |
1026 Ananusociyajātakaṃ aṭṭhamaṃ.