-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.3.7 Kākavatījātaka
Catukkanipāta
Kuṭidūsakavagga
Kākavatījātaka
105.
| 1017 “Vāti cāyaṃ tato gandho, |
| yattha me vasatī piyā; |
| Dūre ito hi kākavatī, |
| yattha me nirato mano”. |
106.
| 1018 “Kathaṃ samuddamatarī, |
| kathaṃ atari kepukaṃ; |
| Kathaṃ satta samuddāni, |
| kathaṃ simbalimāruhi”. |
107.
| 1019 “Tayā samuddamatariṃ, |
| tayā atari kepukaṃ; |
| Tayā satta samuddāni, |
| tayā simbalimāruhiṃ”. |
108.
| 1020 “Dhiratthumaṃ mahākāyaṃ, |
| dhiratthumaṃ acetanaṃ; |
| Yattha jāyāyahaṃ jāraṃ, |
| āvahāmi vahāmi cā”ti. |
1021 Kākavatījātakaṃ sattamaṃ.