-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.3.6 Kakkārujātaka
Catukkanipāta
Kuṭidūsakavagga
Kakkārujātaka
101.
| 1012 “Kāyena yo nāvahare, |
| vācāya na musā bhaṇe; |
| Yaso laddhā na majjeyya, |
| sa ve kakkārumarahati”. |
102.
| 1013 “Dhammena vittameseyya, |
| na nikatyā dhanaṃ hare; |
| Bhoge laddhā na majjeyya, |
| sa ve kakkārumarahati”. |
103.
| 1014 “Yassa cittaṃ ahāliddaṃ, |
| saddhā ca avirāginī; |
| Eko sāduṃ na bhuñjeyya, |
| sa ve kakkārumarahati”. |
104.
| 1015 “Sammukhā vā tirokkhā vā, |
| Yo sante na paribhāsati; |
| Yathāvādī tathākārī, |
| Sa ve kakkārumarahatī”ti. |
1016 Kakkārujātakaṃ chaṭṭhaṃ.