-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.3.5 Godharājajātaka
Catukkanipāta
Kuṭidūsakavagga
Godharājajātaka
97.
| 1007 “Samaṇaṃ taṃ maññamāno, |
| upagacchimasaññataṃ; |
| So maṃ daṇḍena pāhāsi, |
| yathā assamaṇo tathā”. |
98.
| 1008 “Kiṃ te jaṭāhi dummedha, |
| kiṃ te ajinasāṭiyā; |
| Abbhantaraṃ te gahanaṃ, |
| bāhiraṃ parimajjasi”. |
99.
| 1009 “Ehi godha nivattassu, |
| bhuñja sālīnamodanaṃ; |
| Telaṃ loṇañca me atthi, |
| pahūtaṃ mayha pipphali. |
100.
| 1010 Esa bhiyyo pavekkhāmi, |
| vammikaṃ sataporisaṃ; |
| Telaṃ loṇañca kittesi, |
| ahitaṃ mayha pipphalī”ti. |
1011 Godharājajātakaṃ pañcamaṃ.