-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.3.4 Cammasāṭakajātaka
Catukkanipāta
Kuṭidūsakavagga
Cammasāṭakajātaka
93.
| 1002 “Kalyāṇarūpo vatayaṃ catuppado, |
| Subhaddako ceva supesalo ca; |
| Yo brāhmaṇaṃ jātimantūpapannaṃ, |
| Apacāyati meṇḍavaro yasassī”. |
94.
| 1003 “Mā brāhmaṇa ittaradassanena, |
| Vissāsamāpajji catuppadassa; |
| Daḷhappahāraṃ abhikaṅkhamāno, |
| Avasakkatī dassati suppahāraṃ”. |
95.
| 1004 Ūruṭṭhi bhaggaṃ pavaṭṭito khāribhāro, |
| Sabbañca bhaṇḍaṃ brāhmaṇassa bhinnaṃ; |
| Ubhopi bāhā paggayha kandati, |
| “Abhidhāvatha haññate brahmacārī. |
96.
| 1005 Evaṃ so nihato seti, |
| yo apūjaṃ pasaṃsati; |
| Yathāhamajja pahato, |
| hato meṇḍena dummatī”ti. |
1006 Cammasāṭakajātakaṃ catutthaṃ.