-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.3.3 Brahmadattajātaka
Catukkanipāta
Kuṭidūsakavagga
Brahmadattajātaka
89.
| 997 “Dvayaṃ yācanako rāja, |
| brahmadatta nigacchati; |
| Alābhaṃ dhanalābhaṃ vā, |
| evaṃ dhammā hi yācanā. |
90.
| 998 Yācanaṃ rodanaṃ āhu, |
| pañcālānaṃ rathesabha; |
| Yo yācanaṃ paccakkhāti, |
| tamāhu paṭirodanaṃ. |
91.
| 999 Mā maddasaṃsu rodantaṃ, |
| pañcālā susamāgatā; |
| Tuvaṃ vā paṭirodantaṃ, |
| tasmā icchāmahaṃ raho”. |
92.
| 1000 “Dadāmi te brāhmaṇa rohiṇīnaṃ, |
| Gavaṃ sahassaṃ saha puṅgavena; |
| Ariyo hi ariyassa kathaṃ na dajjā, |
| Sutvāna gāthā tava dhammayuttā”ti. |
1001 Brahmadattajātakaṃ tatiyaṃ.